Declension table of ?anabhyavacārukaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anabhyavacārukam | anabhyavacāruke | anabhyavacārukāṇi |
Vocative | anabhyavacāruka | anabhyavacāruke | anabhyavacārukāṇi |
Accusative | anabhyavacārukam | anabhyavacāruke | anabhyavacārukāṇi |
Instrumental | anabhyavacārukeṇa | anabhyavacārukābhyām | anabhyavacārukaiḥ |
Dative | anabhyavacārukāya | anabhyavacārukābhyām | anabhyavacārukebhyaḥ |
Ablative | anabhyavacārukāt | anabhyavacārukābhyām | anabhyavacārukebhyaḥ |
Genitive | anabhyavacārukasya | anabhyavacārukayoḥ | anabhyavacārukāṇām |
Locative | anabhyavacāruke | anabhyavacārukayoḥ | anabhyavacārukeṣu |