सुबन्तावली ?अनभ्यवचारुक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनभ्यवचारुकम् अनभ्यवचारुके अनभ्यवचारुकाणि
सम्बोधनम्अनभ्यवचारुक अनभ्यवचारुके अनभ्यवचारुकाणि
द्वितीयाअनभ्यवचारुकम् अनभ्यवचारुके अनभ्यवचारुकाणि
तृतीयाअनभ्यवचारुकेण अनभ्यवचारुकाभ्याम् अनभ्यवचारुकैः
चतुर्थीअनभ्यवचारुकाय अनभ्यवचारुकाभ्याम् अनभ्यवचारुकेभ्यः
पञ्चमीअनभ्यवचारुकात् अनभ्यवचारुकाभ्याम् अनभ्यवचारुकेभ्यः
षष्ठीअनभ्यवचारुकस्य अनभ्यवचारुकयोः अनभ्यवचारुकाणाम्
सप्तमीअनभ्यवचारुके अनभ्यवचारुकयोः अनभ्यवचारुकेषु

समास अनभ्यवचारुक

अव्यय ॰अनभ्यवचारुकम् ॰अनभ्यवचारुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria