Declension table of ?akṣayaguṇa

Deva

NeuterSingularDualPlural
Nominativeakṣayaguṇam akṣayaguṇe akṣayaguṇāni
Vocativeakṣayaguṇa akṣayaguṇe akṣayaguṇāni
Accusativeakṣayaguṇam akṣayaguṇe akṣayaguṇāni
Instrumentalakṣayaguṇena akṣayaguṇābhyām akṣayaguṇaiḥ
Dativeakṣayaguṇāya akṣayaguṇābhyām akṣayaguṇebhyaḥ
Ablativeakṣayaguṇāt akṣayaguṇābhyām akṣayaguṇebhyaḥ
Genitiveakṣayaguṇasya akṣayaguṇayoḥ akṣayaguṇānām
Locativeakṣayaguṇe akṣayaguṇayoḥ akṣayaguṇeṣu

Compound akṣayaguṇa -

Adverb -akṣayaguṇam -akṣayaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria