सुबन्तावली ?अक्षयगुण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअक्षयगुणम् अक्षयगुणे अक्षयगुणानि
सम्बोधनम्अक्षयगुण अक्षयगुणे अक्षयगुणानि
द्वितीयाअक्षयगुणम् अक्षयगुणे अक्षयगुणानि
तृतीयाअक्षयगुणेन अक्षयगुणाभ्याम् अक्षयगुणैः
चतुर्थीअक्षयगुणाय अक्षयगुणाभ्याम् अक्षयगुणेभ्यः
पञ्चमीअक्षयगुणात् अक्षयगुणाभ्याम् अक्षयगुणेभ्यः
षष्ठीअक्षयगुणस्य अक्षयगुणयोः अक्षयगुणानाम्
सप्तमीअक्षयगुणे अक्षयगुणयोः अक्षयगुणेषु

समास अक्षयगुण

अव्यय ॰अक्षयगुणम् ॰अक्षयगुणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria