Declension table of adhiṣavaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhiṣavaṇam | adhiṣavaṇe | adhiṣavaṇāni |
Vocative | adhiṣavaṇa | adhiṣavaṇe | adhiṣavaṇāni |
Accusative | adhiṣavaṇam | adhiṣavaṇe | adhiṣavaṇāni |
Instrumental | adhiṣavaṇena | adhiṣavaṇābhyām | adhiṣavaṇaiḥ |
Dative | adhiṣavaṇāya | adhiṣavaṇābhyām | adhiṣavaṇebhyaḥ |
Ablative | adhiṣavaṇāt | adhiṣavaṇābhyām | adhiṣavaṇebhyaḥ |
Genitive | adhiṣavaṇasya | adhiṣavaṇayoḥ | adhiṣavaṇānām |
Locative | adhiṣavaṇe | adhiṣavaṇayoḥ | adhiṣavaṇeṣu |