Declension table of adhiṣṭheyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhiṣṭheyam | adhiṣṭheye | adhiṣṭheyāni |
Vocative | adhiṣṭheya | adhiṣṭheye | adhiṣṭheyāni |
Accusative | adhiṣṭheyam | adhiṣṭheye | adhiṣṭheyāni |
Instrumental | adhiṣṭheyena | adhiṣṭheyābhyām | adhiṣṭheyaiḥ |
Dative | adhiṣṭheyāya | adhiṣṭheyābhyām | adhiṣṭheyebhyaḥ |
Ablative | adhiṣṭheyāt | adhiṣṭheyābhyām | adhiṣṭheyebhyaḥ |
Genitive | adhiṣṭheyasya | adhiṣṭheyayoḥ | adhiṣṭheyānām |
Locative | adhiṣṭheye | adhiṣṭheyayoḥ | adhiṣṭheyeṣu |