Declension table of ?āsanvat

Deva

NeuterSingularDualPlural
Nominativeāsanvat āsanvantī āsanvatī āsanvanti
Vocativeāsanvat āsanvantī āsanvatī āsanvanti
Accusativeāsanvat āsanvantī āsanvatī āsanvanti
Instrumentalāsanvatā āsanvadbhyām āsanvadbhiḥ
Dativeāsanvate āsanvadbhyām āsanvadbhyaḥ
Ablativeāsanvataḥ āsanvadbhyām āsanvadbhyaḥ
Genitiveāsanvataḥ āsanvatoḥ āsanvatām
Locativeāsanvati āsanvatoḥ āsanvatsu

Adverb -āsanvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria