Declension table of ?āsanvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āsanvat | āsanvantī āsanvatī | āsanvanti |
Vocative | āsanvat | āsanvantī āsanvatī | āsanvanti |
Accusative | āsanvat | āsanvantī āsanvatī | āsanvanti |
Instrumental | āsanvatā | āsanvadbhyām | āsanvadbhiḥ |
Dative | āsanvate | āsanvadbhyām | āsanvadbhyaḥ |
Ablative | āsanvataḥ | āsanvadbhyām | āsanvadbhyaḥ |
Genitive | āsanvataḥ | āsanvatoḥ | āsanvatām |
Locative | āsanvati | āsanvatoḥ | āsanvatsu |