सुबन्तावली ?आसन्वत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआसन्वत् आसन्वन्ती आसन्वती आसन्वन्ति
सम्बोधनम्आसन्वत् आसन्वन्ती आसन्वती आसन्वन्ति
द्वितीयाआसन्वत् आसन्वन्ती आसन्वती आसन्वन्ति
तृतीयाआसन्वता आसन्वद्भ्याम् आसन्वद्भिः
चतुर्थीआसन्वते आसन्वद्भ्याम् आसन्वद्भ्यः
पञ्चमीआसन्वतः आसन्वद्भ्याम् आसन्वद्भ्यः
षष्ठीआसन्वतः आसन्वतोः आसन्वताम्
सप्तमीआसन्वति आसन्वतोः आसन्वत्सु

अव्यय ॰आसन्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria