Declension table of āgantu

Deva

NeuterSingularDualPlural
Nominativeāgantu āgantunī āgantūni
Vocativeāgantu āgantunī āgantūni
Accusativeāgantu āgantunī āgantūni
Instrumentalāgantunā āgantubhyām āgantubhiḥ
Dativeāgantune āgantubhyām āgantubhyaḥ
Ablativeāgantunaḥ āgantubhyām āgantubhyaḥ
Genitiveāgantunaḥ āgantunoḥ āgantūnām
Locativeāgantuni āgantunoḥ āgantuṣu

Compound āgantu -

Adverb -āgantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria