Declension table of ?aṣṭāracakravatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭāracakravat | aṣṭāracakravantī aṣṭāracakravatī | aṣṭāracakravanti |
Vocative | aṣṭāracakravat | aṣṭāracakravantī aṣṭāracakravatī | aṣṭāracakravanti |
Accusative | aṣṭāracakravat | aṣṭāracakravantī aṣṭāracakravatī | aṣṭāracakravanti |
Instrumental | aṣṭāracakravatā | aṣṭāracakravadbhyām | aṣṭāracakravadbhiḥ |
Dative | aṣṭāracakravate | aṣṭāracakravadbhyām | aṣṭāracakravadbhyaḥ |
Ablative | aṣṭāracakravataḥ | aṣṭāracakravadbhyām | aṣṭāracakravadbhyaḥ |
Genitive | aṣṭāracakravataḥ | aṣṭāracakravatoḥ | aṣṭāracakravatām |
Locative | aṣṭāracakravati | aṣṭāracakravatoḥ | aṣṭāracakravatsu |