सुबन्तावली ?अष्टारचक्रवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअष्टारचक्रवत् अष्टारचक्रवन्ती अष्टारचक्रवती अष्टारचक्रवन्ति
सम्बोधनम्अष्टारचक्रवत् अष्टारचक्रवन्ती अष्टारचक्रवती अष्टारचक्रवन्ति
द्वितीयाअष्टारचक्रवत् अष्टारचक्रवन्ती अष्टारचक्रवती अष्टारचक्रवन्ति
तृतीयाअष्टारचक्रवता अष्टारचक्रवद्भ्याम् अष्टारचक्रवद्भिः
चतुर्थीअष्टारचक्रवते अष्टारचक्रवद्भ्याम् अष्टारचक्रवद्भ्यः
पञ्चमीअष्टारचक्रवतः अष्टारचक्रवद्भ्याम् अष्टारचक्रवद्भ्यः
षष्ठीअष्टारचक्रवतः अष्टारचक्रवतोः अष्टारचक्रवताम्
सप्तमीअष्टारचक्रवति अष्टारचक्रवतोः अष्टारचक्रवत्सु

अव्यय ॰अष्टारचक्रवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria