Declension table of ?śrāddhakāṇḍasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeśrāddhakāṇḍasaṅgrahaḥ śrāddhakāṇḍasaṅgrahau śrāddhakāṇḍasaṅgrahāḥ
Vocativeśrāddhakāṇḍasaṅgraha śrāddhakāṇḍasaṅgrahau śrāddhakāṇḍasaṅgrahāḥ
Accusativeśrāddhakāṇḍasaṅgraham śrāddhakāṇḍasaṅgrahau śrāddhakāṇḍasaṅgrahān
Instrumentalśrāddhakāṇḍasaṅgraheṇa śrāddhakāṇḍasaṅgrahābhyām śrāddhakāṇḍasaṅgrahaiḥ śrāddhakāṇḍasaṅgrahebhiḥ
Dativeśrāddhakāṇḍasaṅgrahāya śrāddhakāṇḍasaṅgrahābhyām śrāddhakāṇḍasaṅgrahebhyaḥ
Ablativeśrāddhakāṇḍasaṅgrahāt śrāddhakāṇḍasaṅgrahābhyām śrāddhakāṇḍasaṅgrahebhyaḥ
Genitiveśrāddhakāṇḍasaṅgrahasya śrāddhakāṇḍasaṅgrahayoḥ śrāddhakāṇḍasaṅgrahāṇām
Locativeśrāddhakāṇḍasaṅgrahe śrāddhakāṇḍasaṅgrahayoḥ śrāddhakāṇḍasaṅgraheṣu

Compound śrāddhakāṇḍasaṅgraha -

Adverb -śrāddhakāṇḍasaṅgraham -śrāddhakāṇḍasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria