सुबन्तावली ?श्राद्धकाण्डसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाश्राद्धकाण्डसङ्ग्रहः श्राद्धकाण्डसङ्ग्रहौ श्राद्धकाण्डसङ्ग्रहाः
सम्बोधनम्श्राद्धकाण्डसङ्ग्रह श्राद्धकाण्डसङ्ग्रहौ श्राद्धकाण्डसङ्ग्रहाः
द्वितीयाश्राद्धकाण्डसङ्ग्रहम् श्राद्धकाण्डसङ्ग्रहौ श्राद्धकाण्डसङ्ग्रहान्
तृतीयाश्राद्धकाण्डसङ्ग्रहेण श्राद्धकाण्डसङ्ग्रहाभ्याम् श्राद्धकाण्डसङ्ग्रहैः श्राद्धकाण्डसङ्ग्रहेभिः
चतुर्थीश्राद्धकाण्डसङ्ग्रहाय श्राद्धकाण्डसङ्ग्रहाभ्याम् श्राद्धकाण्डसङ्ग्रहेभ्यः
पञ्चमीश्राद्धकाण्डसङ्ग्रहात् श्राद्धकाण्डसङ्ग्रहाभ्याम् श्राद्धकाण्डसङ्ग्रहेभ्यः
षष्ठीश्राद्धकाण्डसङ्ग्रहस्य श्राद्धकाण्डसङ्ग्रहयोः श्राद्धकाण्डसङ्ग्रहाणाम्
सप्तमीश्राद्धकाण्डसङ्ग्रहे श्राद्धकाण्डसङ्ग्रहयोः श्राद्धकाण्डसङ्ग्रहेषु

समास श्राद्धकाण्डसङ्ग्रह

अव्यय ॰श्राद्धकाण्डसङ्ग्रहम् ॰श्राद्धकाण्डसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria