Declension table of ?śaratprāvṛṣikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaratprāvṛṣikaḥ | śaratprāvṛṣikau | śaratprāvṛṣikāḥ |
Vocative | śaratprāvṛṣika | śaratprāvṛṣikau | śaratprāvṛṣikāḥ |
Accusative | śaratprāvṛṣikam | śaratprāvṛṣikau | śaratprāvṛṣikān |
Instrumental | śaratprāvṛṣikeṇa | śaratprāvṛṣikābhyām | śaratprāvṛṣikaiḥ śaratprāvṛṣikebhiḥ |
Dative | śaratprāvṛṣikāya | śaratprāvṛṣikābhyām | śaratprāvṛṣikebhyaḥ |
Ablative | śaratprāvṛṣikāt | śaratprāvṛṣikābhyām | śaratprāvṛṣikebhyaḥ |
Genitive | śaratprāvṛṣikasya | śaratprāvṛṣikayoḥ | śaratprāvṛṣikāṇām |
Locative | śaratprāvṛṣike | śaratprāvṛṣikayoḥ | śaratprāvṛṣikeṣu |