Declension table of ?śādvalavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śādvalavān | śādvalavantau | śādvalavantaḥ |
Vocative | śādvalavan | śādvalavantau | śādvalavantaḥ |
Accusative | śādvalavantam | śādvalavantau | śādvalavataḥ |
Instrumental | śādvalavatā | śādvalavadbhyām | śādvalavadbhiḥ |
Dative | śādvalavate | śādvalavadbhyām | śādvalavadbhyaḥ |
Ablative | śādvalavataḥ | śādvalavadbhyām | śādvalavadbhyaḥ |
Genitive | śādvalavataḥ | śādvalavatoḥ | śādvalavatām |
Locative | śādvalavati | śādvalavatoḥ | śādvalavatsu |