सुबन्तावली ?शाद्वलवत्

Roma

पुमान्एकद्विबहु
प्रथमाशाद्वलवान् शाद्वलवन्तौ शाद्वलवन्तः
सम्बोधनम्शाद्वलवन् शाद्वलवन्तौ शाद्वलवन्तः
द्वितीयाशाद्वलवन्तम् शाद्वलवन्तौ शाद्वलवतः
तृतीयाशाद्वलवता शाद्वलवद्भ्याम् शाद्वलवद्भिः
चतुर्थीशाद्वलवते शाद्वलवद्भ्याम् शाद्वलवद्भ्यः
पञ्चमीशाद्वलवतः शाद्वलवद्भ्याम् शाद्वलवद्भ्यः
षष्ठीशाद्वलवतः शाद्वलवतोः शाद्वलवताम्
सप्तमीशाद्वलवति शाद्वलवतोः शाद्वलवत्सु

समास शाद्वलवत्

अव्यय ॰शाद्वलवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria