Declension table of ?yathāsandiṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāsandiṣṭaḥ | yathāsandiṣṭau | yathāsandiṣṭāḥ |
Vocative | yathāsandiṣṭa | yathāsandiṣṭau | yathāsandiṣṭāḥ |
Accusative | yathāsandiṣṭam | yathāsandiṣṭau | yathāsandiṣṭān |
Instrumental | yathāsandiṣṭena | yathāsandiṣṭābhyām | yathāsandiṣṭaiḥ yathāsandiṣṭebhiḥ |
Dative | yathāsandiṣṭāya | yathāsandiṣṭābhyām | yathāsandiṣṭebhyaḥ |
Ablative | yathāsandiṣṭāt | yathāsandiṣṭābhyām | yathāsandiṣṭebhyaḥ |
Genitive | yathāsandiṣṭasya | yathāsandiṣṭayoḥ | yathāsandiṣṭānām |
Locative | yathāsandiṣṭe | yathāsandiṣṭayoḥ | yathāsandiṣṭeṣu |