सुबन्तावली ?यथासन्दिष्ट

Roma

पुमान्एकद्विबहु
प्रथमायथासन्दिष्टः यथासन्दिष्टौ यथासन्दिष्टाः
सम्बोधनम्यथासन्दिष्ट यथासन्दिष्टौ यथासन्दिष्टाः
द्वितीयायथासन्दिष्टम् यथासन्दिष्टौ यथासन्दिष्टान्
तृतीयायथासन्दिष्टेन यथासन्दिष्टाभ्याम् यथासन्दिष्टैः यथासन्दिष्टेभिः
चतुर्थीयथासन्दिष्टाय यथासन्दिष्टाभ्याम् यथासन्दिष्टेभ्यः
पञ्चमीयथासन्दिष्टात् यथासन्दिष्टाभ्याम् यथासन्दिष्टेभ्यः
षष्ठीयथासन्दिष्टस्य यथासन्दिष्टयोः यथासन्दिष्टानाम्
सप्तमीयथासन्दिष्टे यथासन्दिष्टयोः यथासन्दिष्टेषु

समास यथासन्दिष्ट

अव्यय ॰यथासन्दिष्टम् ॰यथासन्दिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria