Declension table of ?vinayāvanataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vinayāvanataḥ | vinayāvanatau | vinayāvanatāḥ |
Vocative | vinayāvanata | vinayāvanatau | vinayāvanatāḥ |
Accusative | vinayāvanatam | vinayāvanatau | vinayāvanatān |
Instrumental | vinayāvanatena | vinayāvanatābhyām | vinayāvanataiḥ vinayāvanatebhiḥ |
Dative | vinayāvanatāya | vinayāvanatābhyām | vinayāvanatebhyaḥ |
Ablative | vinayāvanatāt | vinayāvanatābhyām | vinayāvanatebhyaḥ |
Genitive | vinayāvanatasya | vinayāvanatayoḥ | vinayāvanatānām |
Locative | vinayāvanate | vinayāvanatayoḥ | vinayāvanateṣu |