Declension table of vicintya

Deva

MasculineSingularDualPlural
Nominativevicintyaḥ vicintyau vicintyāḥ
Vocativevicintya vicintyau vicintyāḥ
Accusativevicintyam vicintyau vicintyān
Instrumentalvicintyena vicintyābhyām vicintyaiḥ vicintyebhiḥ
Dativevicintyāya vicintyābhyām vicintyebhyaḥ
Ablativevicintyāt vicintyābhyām vicintyebhyaḥ
Genitivevicintyasya vicintyayoḥ vicintyānām
Locativevicintye vicintyayoḥ vicintyeṣu

Compound vicintya -

Adverb -vicintyam -vicintyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria