Declension table of ?vāsanasthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāsanasthaḥ | vāsanasthau | vāsanasthāḥ |
Vocative | vāsanastha | vāsanasthau | vāsanasthāḥ |
Accusative | vāsanastham | vāsanasthau | vāsanasthān |
Instrumental | vāsanasthena | vāsanasthābhyām | vāsanasthaiḥ vāsanasthebhiḥ |
Dative | vāsanasthāya | vāsanasthābhyām | vāsanasthebhyaḥ |
Ablative | vāsanasthāt | vāsanasthābhyām | vāsanasthebhyaḥ |
Genitive | vāsanasthasya | vāsanasthayoḥ | vāsanasthānām |
Locative | vāsanasthe | vāsanasthayoḥ | vāsanastheṣu |