Declension table of ?vaṃśabhavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaṃśabhavaḥ | vaṃśabhavau | vaṃśabhavāḥ |
Vocative | vaṃśabhava | vaṃśabhavau | vaṃśabhavāḥ |
Accusative | vaṃśabhavam | vaṃśabhavau | vaṃśabhavān |
Instrumental | vaṃśabhavena | vaṃśabhavābhyām | vaṃśabhavaiḥ vaṃśabhavebhiḥ |
Dative | vaṃśabhavāya | vaṃśabhavābhyām | vaṃśabhavebhyaḥ |
Ablative | vaṃśabhavāt | vaṃśabhavābhyām | vaṃśabhavebhyaḥ |
Genitive | vaṃśabhavasya | vaṃśabhavayoḥ | vaṃśabhavānām |
Locative | vaṃśabhave | vaṃśabhavayoḥ | vaṃśabhaveṣu |