Declension table of ?vṛthāpratijñaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛthāpratijñaḥ | vṛthāpratijñau | vṛthāpratijñāḥ |
Vocative | vṛthāpratijña | vṛthāpratijñau | vṛthāpratijñāḥ |
Accusative | vṛthāpratijñam | vṛthāpratijñau | vṛthāpratijñān |
Instrumental | vṛthāpratijñena | vṛthāpratijñābhyām | vṛthāpratijñaiḥ vṛthāpratijñebhiḥ |
Dative | vṛthāpratijñāya | vṛthāpratijñābhyām | vṛthāpratijñebhyaḥ |
Ablative | vṛthāpratijñāt | vṛthāpratijñābhyām | vṛthāpratijñebhyaḥ |
Genitive | vṛthāpratijñasya | vṛthāpratijñayoḥ | vṛthāpratijñānām |
Locative | vṛthāpratijñe | vṛthāpratijñayoḥ | vṛthāpratijñeṣu |