Declension table of ?upavaṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upavaṅgaḥ | upavaṅgau | upavaṅgāḥ |
Vocative | upavaṅga | upavaṅgau | upavaṅgāḥ |
Accusative | upavaṅgam | upavaṅgau | upavaṅgān |
Instrumental | upavaṅgena | upavaṅgābhyām | upavaṅgaiḥ upavaṅgebhiḥ |
Dative | upavaṅgāya | upavaṅgābhyām | upavaṅgebhyaḥ |
Ablative | upavaṅgāt | upavaṅgābhyām | upavaṅgebhyaḥ |
Genitive | upavaṅgasya | upavaṅgayoḥ | upavaṅgānām |
Locative | upavaṅge | upavaṅgayoḥ | upavaṅgeṣu |