Declension table of ?upasthitavaktṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasthitavaktā | upasthitavaktārau | upasthitavaktāraḥ |
Vocative | upasthitavaktaḥ | upasthitavaktārau | upasthitavaktāraḥ |
Accusative | upasthitavaktāram | upasthitavaktārau | upasthitavaktṝn |
Instrumental | upasthitavaktrā | upasthitavaktṛbhyām | upasthitavaktṛbhiḥ |
Dative | upasthitavaktre | upasthitavaktṛbhyām | upasthitavaktṛbhyaḥ |
Ablative | upasthitavaktuḥ | upasthitavaktṛbhyām | upasthitavaktṛbhyaḥ |
Genitive | upasthitavaktuḥ | upasthitavaktroḥ | upasthitavaktṝṇām |
Locative | upasthitavaktari | upasthitavaktroḥ | upasthitavaktṛṣu |