सुबन्तावली ?उपस्थितवक्तृ

Roma

पुमान्एकद्विबहु
प्रथमाउपस्थितवक्ता उपस्थितवक्तारौ उपस्थितवक्तारः
सम्बोधनम्उपस्थितवक्तः उपस्थितवक्तारौ उपस्थितवक्तारः
द्वितीयाउपस्थितवक्तारम् उपस्थितवक्तारौ उपस्थितवक्तॄन्
तृतीयाउपस्थितवक्त्रा उपस्थितवक्तृभ्याम् उपस्थितवक्तृभिः
चतुर्थीउपस्थितवक्त्रे उपस्थितवक्तृभ्याम् उपस्थितवक्तृभ्यः
पञ्चमीउपस्थितवक्तुः उपस्थितवक्तृभ्याम् उपस्थितवक्तृभ्यः
षष्ठीउपस्थितवक्तुः उपस्थितवक्त्रोः उपस्थितवक्तॄणाम्
सप्तमीउपस्थितवक्तरि उपस्थितवक्त्रोः उपस्थितवक्तृषु

समास उपस्थितवक्तृ

अव्यय ॰उपस्थितवक्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria