Declension table of ?upalaprakṣinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upalaprakṣī | upalaprakṣiṇau | upalaprakṣiṇaḥ |
Vocative | upalaprakṣin | upalaprakṣiṇau | upalaprakṣiṇaḥ |
Accusative | upalaprakṣiṇam | upalaprakṣiṇau | upalaprakṣiṇaḥ |
Instrumental | upalaprakṣiṇā | upalaprakṣibhyām | upalaprakṣibhiḥ |
Dative | upalaprakṣiṇe | upalaprakṣibhyām | upalaprakṣibhyaḥ |
Ablative | upalaprakṣiṇaḥ | upalaprakṣibhyām | upalaprakṣibhyaḥ |
Genitive | upalaprakṣiṇaḥ | upalaprakṣiṇoḥ | upalaprakṣiṇām |
Locative | upalaprakṣiṇi | upalaprakṣiṇoḥ | upalaprakṣiṣu |