Declension table of ?upākarmaprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upākarmaprayogaḥ | upākarmaprayogau | upākarmaprayogāḥ |
Vocative | upākarmaprayoga | upākarmaprayogau | upākarmaprayogāḥ |
Accusative | upākarmaprayogam | upākarmaprayogau | upākarmaprayogān |
Instrumental | upākarmaprayogeṇa | upākarmaprayogābhyām | upākarmaprayogaiḥ upākarmaprayogebhiḥ |
Dative | upākarmaprayogāya | upākarmaprayogābhyām | upākarmaprayogebhyaḥ |
Ablative | upākarmaprayogāt | upākarmaprayogābhyām | upākarmaprayogebhyaḥ |
Genitive | upākarmaprayogasya | upākarmaprayogayoḥ | upākarmaprayogāṇām |
Locative | upākarmaprayoge | upākarmaprayogayoḥ | upākarmaprayogeṣu |