Declension table of ?tiryagvisaṃsarpin

Deva

MasculineSingularDualPlural
Nominativetiryagvisaṃsarpī tiryagvisaṃsarpiṇau tiryagvisaṃsarpiṇaḥ
Vocativetiryagvisaṃsarpin tiryagvisaṃsarpiṇau tiryagvisaṃsarpiṇaḥ
Accusativetiryagvisaṃsarpiṇam tiryagvisaṃsarpiṇau tiryagvisaṃsarpiṇaḥ
Instrumentaltiryagvisaṃsarpiṇā tiryagvisaṃsarpibhyām tiryagvisaṃsarpibhiḥ
Dativetiryagvisaṃsarpiṇe tiryagvisaṃsarpibhyām tiryagvisaṃsarpibhyaḥ
Ablativetiryagvisaṃsarpiṇaḥ tiryagvisaṃsarpibhyām tiryagvisaṃsarpibhyaḥ
Genitivetiryagvisaṃsarpiṇaḥ tiryagvisaṃsarpiṇoḥ tiryagvisaṃsarpiṇām
Locativetiryagvisaṃsarpiṇi tiryagvisaṃsarpiṇoḥ tiryagvisaṃsarpiṣu

Compound tiryagvisaṃsarpi -

Adverb -tiryagvisaṃsarpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria