सुबन्तावली ?तिर्यग्विसंसर्पिन्

Roma

पुमान्एकद्विबहु
प्रथमातिर्यग्विसंसर्पी तिर्यग्विसंसर्पिणौ तिर्यग्विसंसर्पिणः
सम्बोधनम्तिर्यग्विसंसर्पिन् तिर्यग्विसंसर्पिणौ तिर्यग्विसंसर्पिणः
द्वितीयातिर्यग्विसंसर्पिणम् तिर्यग्विसंसर्पिणौ तिर्यग्विसंसर्पिणः
तृतीयातिर्यग्विसंसर्पिणा तिर्यग्विसंसर्पिभ्याम् तिर्यग्विसंसर्पिभिः
चतुर्थीतिर्यग्विसंसर्पिणे तिर्यग्विसंसर्पिभ्याम् तिर्यग्विसंसर्पिभ्यः
पञ्चमीतिर्यग्विसंसर्पिणः तिर्यग्विसंसर्पिभ्याम् तिर्यग्विसंसर्पिभ्यः
षष्ठीतिर्यग्विसंसर्पिणः तिर्यग्विसंसर्पिणोः तिर्यग्विसंसर्पिणाम्
सप्तमीतिर्यग्विसंसर्पिणि तिर्यग्विसंसर्पिणोः तिर्यग्विसंसर्पिषु

समास तिर्यग्विसंसर्पि

अव्यय ॰तिर्यग्विसंसर्पि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria