Declension table of ?tanudīrghaghoṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tanudīrghaghoṇaḥ | tanudīrghaghoṇau | tanudīrghaghoṇāḥ |
Vocative | tanudīrghaghoṇa | tanudīrghaghoṇau | tanudīrghaghoṇāḥ |
Accusative | tanudīrghaghoṇam | tanudīrghaghoṇau | tanudīrghaghoṇān |
Instrumental | tanudīrghaghoṇena | tanudīrghaghoṇābhyām | tanudīrghaghoṇaiḥ tanudīrghaghoṇebhiḥ |
Dative | tanudīrghaghoṇāya | tanudīrghaghoṇābhyām | tanudīrghaghoṇebhyaḥ |
Ablative | tanudīrghaghoṇāt | tanudīrghaghoṇābhyām | tanudīrghaghoṇebhyaḥ |
Genitive | tanudīrghaghoṇasya | tanudīrghaghoṇayoḥ | tanudīrghaghoṇānām |
Locative | tanudīrghaghoṇe | tanudīrghaghoṇayoḥ | tanudīrghaghoṇeṣu |