Declension table of ?tārkṣyasutaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tārkṣyasutaḥ | tārkṣyasutau | tārkṣyasutāḥ |
Vocative | tārkṣyasuta | tārkṣyasutau | tārkṣyasutāḥ |
Accusative | tārkṣyasutam | tārkṣyasutau | tārkṣyasutān |
Instrumental | tārkṣyasutena | tārkṣyasutābhyām | tārkṣyasutaiḥ tārkṣyasutebhiḥ |
Dative | tārkṣyasutāya | tārkṣyasutābhyām | tārkṣyasutebhyaḥ |
Ablative | tārkṣyasutāt | tārkṣyasutābhyām | tārkṣyasutebhyaḥ |
Genitive | tārkṣyasutasya | tārkṣyasutayoḥ | tārkṣyasutānām |
Locative | tārkṣyasute | tārkṣyasutayoḥ | tārkṣyasuteṣu |