Declension table of ?svastikīkṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svastikīkṛtaḥ | svastikīkṛtau | svastikīkṛtāḥ |
Vocative | svastikīkṛta | svastikīkṛtau | svastikīkṛtāḥ |
Accusative | svastikīkṛtam | svastikīkṛtau | svastikīkṛtān |
Instrumental | svastikīkṛtena | svastikīkṛtābhyām | svastikīkṛtaiḥ svastikīkṛtebhiḥ |
Dative | svastikīkṛtāya | svastikīkṛtābhyām | svastikīkṛtebhyaḥ |
Ablative | svastikīkṛtāt | svastikīkṛtābhyām | svastikīkṛtebhyaḥ |
Genitive | svastikīkṛtasya | svastikīkṛtayoḥ | svastikīkṛtānām |
Locative | svastikīkṛte | svastikīkṛtayoḥ | svastikīkṛteṣu |