Declension table of ?svarbhānavīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarbhānavīyaḥ | svarbhānavīyau | svarbhānavīyāḥ |
Vocative | svarbhānavīya | svarbhānavīyau | svarbhānavīyāḥ |
Accusative | svarbhānavīyam | svarbhānavīyau | svarbhānavīyān |
Instrumental | svarbhānavīyena | svarbhānavīyābhyām | svarbhānavīyaiḥ svarbhānavīyebhiḥ |
Dative | svarbhānavīyāya | svarbhānavīyābhyām | svarbhānavīyebhyaḥ |
Ablative | svarbhānavīyāt | svarbhānavīyābhyām | svarbhānavīyebhyaḥ |
Genitive | svarbhānavīyasya | svarbhānavīyayoḥ | svarbhānavīyānām |
Locative | svarbhānavīye | svarbhānavīyayoḥ | svarbhānavīyeṣu |