सुबन्तावली ?स्वर्भानवीय

Roma

पुमान्एकद्विबहु
प्रथमास्वर्भानवीयः स्वर्भानवीयौ स्वर्भानवीयाः
सम्बोधनम्स्वर्भानवीय स्वर्भानवीयौ स्वर्भानवीयाः
द्वितीयास्वर्भानवीयम् स्वर्भानवीयौ स्वर्भानवीयान्
तृतीयास्वर्भानवीयेन स्वर्भानवीयाभ्याम् स्वर्भानवीयैः स्वर्भानवीयेभिः
चतुर्थीस्वर्भानवीयाय स्वर्भानवीयाभ्याम् स्वर्भानवीयेभ्यः
पञ्चमीस्वर्भानवीयात् स्वर्भानवीयाभ्याम् स्वर्भानवीयेभ्यः
षष्ठीस्वर्भानवीयस्य स्वर्भानवीययोः स्वर्भानवीयानाम्
सप्तमीस्वर्भानवीये स्वर्भानवीययोः स्वर्भानवीयेषु

समास स्वर्भानवीय

अव्यय ॰स्वर्भानवीयम् ॰स्वर्भानवीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria