Declension table of ?svarṇapuṅkhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarṇapuṅkhaḥ | svarṇapuṅkhau | svarṇapuṅkhāḥ |
Vocative | svarṇapuṅkha | svarṇapuṅkhau | svarṇapuṅkhāḥ |
Accusative | svarṇapuṅkham | svarṇapuṅkhau | svarṇapuṅkhān |
Instrumental | svarṇapuṅkhena | svarṇapuṅkhābhyām | svarṇapuṅkhaiḥ svarṇapuṅkhebhiḥ |
Dative | svarṇapuṅkhāya | svarṇapuṅkhābhyām | svarṇapuṅkhebhyaḥ |
Ablative | svarṇapuṅkhāt | svarṇapuṅkhābhyām | svarṇapuṅkhebhyaḥ |
Genitive | svarṇapuṅkhasya | svarṇapuṅkhayoḥ | svarṇapuṅkhānām |
Locative | svarṇapuṅkhe | svarṇapuṅkhayoḥ | svarṇapuṅkheṣu |