सुबन्तावली ?स्वर्णपुङ्ख

Roma

पुमान्एकद्विबहु
प्रथमास्वर्णपुङ्खः स्वर्णपुङ्खौ स्वर्णपुङ्खाः
सम्बोधनम्स्वर्णपुङ्ख स्वर्णपुङ्खौ स्वर्णपुङ्खाः
द्वितीयास्वर्णपुङ्खम् स्वर्णपुङ्खौ स्वर्णपुङ्खान्
तृतीयास्वर्णपुङ्खेन स्वर्णपुङ्खाभ्याम् स्वर्णपुङ्खैः स्वर्णपुङ्खेभिः
चतुर्थीस्वर्णपुङ्खाय स्वर्णपुङ्खाभ्याम् स्वर्णपुङ्खेभ्यः
पञ्चमीस्वर्णपुङ्खात् स्वर्णपुङ्खाभ्याम् स्वर्णपुङ्खेभ्यः
षष्ठीस्वर्णपुङ्खस्य स्वर्णपुङ्खयोः स्वर्णपुङ्खानाम्
सप्तमीस्वर्णपुङ्खे स्वर्णपुङ्खयोः स्वर्णपुङ्खेषु

समास स्वर्णपुङ्ख

अव्यय ॰स्वर्णपुङ्खम् ॰स्वर्णपुङ्खात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria