Declension table of ?svātmaprabodhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svātmaprabodhaḥ | svātmaprabodhau | svātmaprabodhāḥ |
Vocative | svātmaprabodha | svātmaprabodhau | svātmaprabodhāḥ |
Accusative | svātmaprabodham | svātmaprabodhau | svātmaprabodhān |
Instrumental | svātmaprabodhena | svātmaprabodhābhyām | svātmaprabodhaiḥ svātmaprabodhebhiḥ |
Dative | svātmaprabodhāya | svātmaprabodhābhyām | svātmaprabodhebhyaḥ |
Ablative | svātmaprabodhāt | svātmaprabodhābhyām | svātmaprabodhebhyaḥ |
Genitive | svātmaprabodhasya | svātmaprabodhayoḥ | svātmaprabodhānām |
Locative | svātmaprabodhe | svātmaprabodhayoḥ | svātmaprabodheṣu |