Declension table of ?sūryaprakāśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūryaprakāśaḥ | sūryaprakāśau | sūryaprakāśāḥ |
Vocative | sūryaprakāśa | sūryaprakāśau | sūryaprakāśāḥ |
Accusative | sūryaprakāśam | sūryaprakāśau | sūryaprakāśān |
Instrumental | sūryaprakāśena | sūryaprakāśābhyām | sūryaprakāśaiḥ sūryaprakāśebhiḥ |
Dative | sūryaprakāśāya | sūryaprakāśābhyām | sūryaprakāśebhyaḥ |
Ablative | sūryaprakāśāt | sūryaprakāśābhyām | sūryaprakāśebhyaḥ |
Genitive | sūryaprakāśasya | sūryaprakāśayoḥ | sūryaprakāśānām |
Locative | sūryaprakāśe | sūryaprakāśayoḥ | sūryaprakāśeṣu |