Declension table of ?suduṣprasādhyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | suduṣprasādhyaḥ | suduṣprasādhyau | suduṣprasādhyāḥ |
Vocative | suduṣprasādhya | suduṣprasādhyau | suduṣprasādhyāḥ |
Accusative | suduṣprasādhyam | suduṣprasādhyau | suduṣprasādhyān |
Instrumental | suduṣprasādhyena | suduṣprasādhyābhyām | suduṣprasādhyaiḥ suduṣprasādhyebhiḥ |
Dative | suduṣprasādhyāya | suduṣprasādhyābhyām | suduṣprasādhyebhyaḥ |
Ablative | suduṣprasādhyāt | suduṣprasādhyābhyām | suduṣprasādhyebhyaḥ |
Genitive | suduṣprasādhyasya | suduṣprasādhyayoḥ | suduṣprasādhyānām |
Locative | suduṣprasādhye | suduṣprasādhyayoḥ | suduṣprasādhyeṣu |