सुबन्तावली ?सुदुष्प्रसाध्य

Roma

पुमान्एकद्विबहु
प्रथमासुदुष्प्रसाध्यः सुदुष्प्रसाध्यौ सुदुष्प्रसाध्याः
सम्बोधनम्सुदुष्प्रसाध्य सुदुष्प्रसाध्यौ सुदुष्प्रसाध्याः
द्वितीयासुदुष्प्रसाध्यम् सुदुष्प्रसाध्यौ सुदुष्प्रसाध्यान्
तृतीयासुदुष्प्रसाध्येन सुदुष्प्रसाध्याभ्याम् सुदुष्प्रसाध्यैः सुदुष्प्रसाध्येभिः
चतुर्थीसुदुष्प्रसाध्याय सुदुष्प्रसाध्याभ्याम् सुदुष्प्रसाध्येभ्यः
पञ्चमीसुदुष्प्रसाध्यात् सुदुष्प्रसाध्याभ्याम् सुदुष्प्रसाध्येभ्यः
षष्ठीसुदुष्प्रसाध्यस्य सुदुष्प्रसाध्ययोः सुदुष्प्रसाध्यानाम्
सप्तमीसुदुष्प्रसाध्ये सुदुष्प्रसाध्ययोः सुदुष्प्रसाध्येषु

समास सुदुष्प्रसाध्य

अव्यय ॰सुदुष्प्रसाध्यम् ॰सुदुष्प्रसाध्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria