Declension table of ?strīśūdrādidinacaryākramaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | strīśūdrādidinacaryākramaḥ | strīśūdrādidinacaryākramau | strīśūdrādidinacaryākramāḥ |
Vocative | strīśūdrādidinacaryākrama | strīśūdrādidinacaryākramau | strīśūdrādidinacaryākramāḥ |
Accusative | strīśūdrādidinacaryākramam | strīśūdrādidinacaryākramau | strīśūdrādidinacaryākramān |
Instrumental | strīśūdrādidinacaryākrameṇa | strīśūdrādidinacaryākramābhyām | strīśūdrādidinacaryākramaiḥ strīśūdrādidinacaryākramebhiḥ |
Dative | strīśūdrādidinacaryākramāya | strīśūdrādidinacaryākramābhyām | strīśūdrādidinacaryākramebhyaḥ |
Ablative | strīśūdrādidinacaryākramāt | strīśūdrādidinacaryākramābhyām | strīśūdrādidinacaryākramebhyaḥ |
Genitive | strīśūdrādidinacaryākramasya | strīśūdrādidinacaryākramayoḥ | strīśūdrādidinacaryākramāṇām |
Locative | strīśūdrādidinacaryākrame | strīśūdrādidinacaryākramayoḥ | strīśūdrādidinacaryākrameṣu |