Declension table of ?samucchritabhujaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samucchritabhujaḥ | samucchritabhujau | samucchritabhujāḥ |
Vocative | samucchritabhuja | samucchritabhujau | samucchritabhujāḥ |
Accusative | samucchritabhujam | samucchritabhujau | samucchritabhujān |
Instrumental | samucchritabhujena | samucchritabhujābhyām | samucchritabhujaiḥ samucchritabhujebhiḥ |
Dative | samucchritabhujāya | samucchritabhujābhyām | samucchritabhujebhyaḥ |
Ablative | samucchritabhujāt | samucchritabhujābhyām | samucchritabhujebhyaḥ |
Genitive | samucchritabhujasya | samucchritabhujayoḥ | samucchritabhujānām |
Locative | samucchritabhuje | samucchritabhujayoḥ | samucchritabhujeṣu |