सुबन्तावली ?समुच्छ्रितभुज

Roma

पुमान्एकद्विबहु
प्रथमासमुच्छ्रितभुजः समुच्छ्रितभुजौ समुच्छ्रितभुजाः
सम्बोधनम्समुच्छ्रितभुज समुच्छ्रितभुजौ समुच्छ्रितभुजाः
द्वितीयासमुच्छ्रितभुजम् समुच्छ्रितभुजौ समुच्छ्रितभुजान्
तृतीयासमुच्छ्रितभुजेन समुच्छ्रितभुजाभ्याम् समुच्छ्रितभुजैः समुच्छ्रितभुजेभिः
चतुर्थीसमुच्छ्रितभुजाय समुच्छ्रितभुजाभ्याम् समुच्छ्रितभुजेभ्यः
पञ्चमीसमुच्छ्रितभुजात् समुच्छ्रितभुजाभ्याम् समुच्छ्रितभुजेभ्यः
षष्ठीसमुच्छ्रितभुजस्य समुच्छ्रितभुजयोः समुच्छ्रितभुजानाम्
सप्तमीसमुच्छ्रितभुजे समुच्छ्रितभुजयोः समुच्छ्रितभुजेषु

समास समुच्छ्रितभुज

अव्यय ॰समुच्छ्रितभुजम् ॰समुच्छ्रितभुजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria