Declension table of ?sampratibhāsa

Deva

MasculineSingularDualPlural
Nominativesampratibhāsaḥ sampratibhāsau sampratibhāsāḥ
Vocativesampratibhāsa sampratibhāsau sampratibhāsāḥ
Accusativesampratibhāsam sampratibhāsau sampratibhāsān
Instrumentalsampratibhāsena sampratibhāsābhyām sampratibhāsaiḥ sampratibhāsebhiḥ
Dativesampratibhāsāya sampratibhāsābhyām sampratibhāsebhyaḥ
Ablativesampratibhāsāt sampratibhāsābhyām sampratibhāsebhyaḥ
Genitivesampratibhāsasya sampratibhāsayoḥ sampratibhāsānām
Locativesampratibhāse sampratibhāsayoḥ sampratibhāseṣu

Compound sampratibhāsa -

Adverb -sampratibhāsam -sampratibhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria