Declension table of samārambhinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samārambhī | samārambhiṇau | samārambhiṇaḥ |
Vocative | samārambhin | samārambhiṇau | samārambhiṇaḥ |
Accusative | samārambhiṇam | samārambhiṇau | samārambhiṇaḥ |
Instrumental | samārambhiṇā | samārambhibhyām | samārambhibhiḥ |
Dative | samārambhiṇe | samārambhibhyām | samārambhibhyaḥ |
Ablative | samārambhiṇaḥ | samārambhibhyām | samārambhibhyaḥ |
Genitive | samārambhiṇaḥ | samārambhiṇoḥ | samārambhiṇām |
Locative | samārambhiṇi | samārambhiṇoḥ | samārambhiṣu |