Declension table of ?sakaṅkaṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sakaṅkaṭaḥ | sakaṅkaṭau | sakaṅkaṭāḥ |
Vocative | sakaṅkaṭa | sakaṅkaṭau | sakaṅkaṭāḥ |
Accusative | sakaṅkaṭam | sakaṅkaṭau | sakaṅkaṭān |
Instrumental | sakaṅkaṭena | sakaṅkaṭābhyām | sakaṅkaṭaiḥ sakaṅkaṭebhiḥ |
Dative | sakaṅkaṭāya | sakaṅkaṭābhyām | sakaṅkaṭebhyaḥ |
Ablative | sakaṅkaṭāt | sakaṅkaṭābhyām | sakaṅkaṭebhyaḥ |
Genitive | sakaṅkaṭasya | sakaṅkaṭayoḥ | sakaṅkaṭānām |
Locative | sakaṅkaṭe | sakaṅkaṭayoḥ | sakaṅkaṭeṣu |