सुबन्तावली ?सकङ्कट

Roma

पुमान्एकद्विबहु
प्रथमासकङ्कटः सकङ्कटौ सकङ्कटाः
सम्बोधनम्सकङ्कट सकङ्कटौ सकङ्कटाः
द्वितीयासकङ्कटम् सकङ्कटौ सकङ्कटान्
तृतीयासकङ्कटेन सकङ्कटाभ्याम् सकङ्कटैः सकङ्कटेभिः
चतुर्थीसकङ्कटाय सकङ्कटाभ्याम् सकङ्कटेभ्यः
पञ्चमीसकङ्कटात् सकङ्कटाभ्याम् सकङ्कटेभ्यः
षष्ठीसकङ्कटस्य सकङ्कटयोः सकङ्कटानाम्
सप्तमीसकङ्कटे सकङ्कटयोः सकङ्कटेषु

समास सकङ्कट

अव्यय ॰सकङ्कटम् ॰सकङ्कटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria