Declension table of ?saṃhṛṣṭaromāṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saṃhṛṣṭaromāṅgaḥ | saṃhṛṣṭaromāṅgau | saṃhṛṣṭaromāṅgāḥ |
Vocative | saṃhṛṣṭaromāṅga | saṃhṛṣṭaromāṅgau | saṃhṛṣṭaromāṅgāḥ |
Accusative | saṃhṛṣṭaromāṅgam | saṃhṛṣṭaromāṅgau | saṃhṛṣṭaromāṅgān |
Instrumental | saṃhṛṣṭaromāṅgeṇa | saṃhṛṣṭaromāṅgābhyām | saṃhṛṣṭaromāṅgaiḥ saṃhṛṣṭaromāṅgebhiḥ |
Dative | saṃhṛṣṭaromāṅgāya | saṃhṛṣṭaromāṅgābhyām | saṃhṛṣṭaromāṅgebhyaḥ |
Ablative | saṃhṛṣṭaromāṅgāt | saṃhṛṣṭaromāṅgābhyām | saṃhṛṣṭaromāṅgebhyaḥ |
Genitive | saṃhṛṣṭaromāṅgasya | saṃhṛṣṭaromāṅgayoḥ | saṃhṛṣṭaromāṅgāṇām |
Locative | saṃhṛṣṭaromāṅge | saṃhṛṣṭaromāṅgayoḥ | saṃhṛṣṭaromāṅgeṣu |