Declension table of ?ratavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ratavān | ratavantau | ratavantaḥ |
Vocative | ratavan | ratavantau | ratavantaḥ |
Accusative | ratavantam | ratavantau | ratavataḥ |
Instrumental | ratavatā | ratavadbhyām | ratavadbhiḥ |
Dative | ratavate | ratavadbhyām | ratavadbhyaḥ |
Ablative | ratavataḥ | ratavadbhyām | ratavadbhyaḥ |
Genitive | ratavataḥ | ratavatoḥ | ratavatām |
Locative | ratavati | ratavatoḥ | ratavatsu |